Google Search

Tuesday, February 21, 2012

मृतसञ्जीवनस्तोत्रम्


एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरं ।
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ।।

सारात् तारतम् पुण्यं गुह्याद्गुह्यतरं शुभं ।
महादेवस्य कवचं मृतसञ्जीवनामकं ।।

समाहितमना भूता शुषुण्व कवचं शुभं ।
शृत्वैतदिव्य कवचं रहस्यं कुरू सर्वदा ।।

वराभयकरो यज्वा सर्वदेवनिषेवितः ।
मृत्युञ्जो महादेवः प्राच्यां मां पातु सर्वदा ।।

दधानः शक्तिमभयां त्रिमुखं षड्भुजाः प्रभुः ।
सदाशिवोग्रिरुपी मामाग्नेय्यां पातु सर्वदा ।।

अष्टादशभुजापेतो दण्डाभयकरो विभुः ।
यमरूपी महेशो मां नैर्ऋत्या सर्वदावतु ।।

खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।
रक्षोरूपी महेशो मां नैर्ऋत्यां सर्वदावतु ।।

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।
वरूणात्मा महादेवः पश्चिमे मां सदावतु ।।

गदाभयकरः प्राणनायकः सर्वदागतिः ।
वायव्यां मारुतात्मा मां शंक्करः पातु सर्वदा ।।

शंङ्खाभयकरस्तो मां नायकः परमेश्वरः ।
सर्वात्मान्तरदिग्भागे पातु मां शंक्करः प्रभुः ।।

शूलाभयकरः सर्वविद्यानामद्यिनायकः ।
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ।।

उर्ध्वभागे ब्रह्मरूपी विश्वात्माधः सदासवतुः ।
शिरो मे शंक्करः पातु ललाटं चन्द्रशेखरः ।।

भ्रूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेवतु ।
भ्रूयुग्मं गिरीशः पातु कर्णौ पातुमहेश्वरः ।।

नासिकां ये महादेव ओष्ठो पातु वृषध्वजः ।
जिह्वां मे दक्षिणामूर्तिदन्तान्मे गिरीशोवतु ।।

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणं ।
पिनाकी मत्करो पातु त्रिशूली ह्र्दयं मम ।।

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।
नाभिं पाति विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ।।

कट्द्वयं गिरीशो मे पृष्ठं मे प्रथमाधिपः ।
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ।।

जानुनी मे जगद्वर्ता जङ्गे मे जगदम्बिका ।
पादौ मे सततं पातु लोकन्धः सदाशिवः ।।

गिरीशः पातु मे भार्यां भवः पातु सुतान्मम् ।
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ।।

सर्वांग मे सदा पातु कालकालः सदाशिवः ।
एत्तते कवचं पुण्यं देवतानां च दुर्लभम् ।।

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ।
सहस्रावर्तनं चास्य पुरश्चरणमीरातम् ।।

यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः ।
सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ।।

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।
आधयोव्याधयस्तस्य न भवन्ति कदाचन ।।

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ।
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ।।

युद्वारम्भे पठित्वेदमष्टाविंशतिवारकं ।
युद्धमद्धे स्थितः शत्रुः सद्यः सवैर्न दृश्यते ।।

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ।
विजयं लभते सौख्यमहि लोके परत्र च ।।

सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः ।
अजरामरणो भूत्वा सदा षोडशवार्षिकः ।।

विचकत्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् ष
तस्मादिदं महागोप्यं कवचं समुदाह्रतम् ।।
मृतसञ्जीवनं नाम्ना दैवतैरपि दुलर्भम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.