Google Search

Wednesday, February 22, 2012

आदित्यह्रदयम्


(वाल्मीकि रामायणे युद्धकाण्डे 113 सर्गः) 

ततो युद्धपरिश्रांतं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो द्रष्ट्वा युद्धाय समुपत्थितम् ।।

दैवतैश्व समागम्य द्रष्टुंमभ्यागतो रणम् ।
उपागम्याब्रवीद्राम – मगस्त्यो भगवान् ऋषिः ।।

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ।।

आदित्यह्रदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्य – मक्षय्यं परमं शिवम् ।।

सर्वमंङ्गल –माङ्ग्ल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोक – प्रशमन- मायुर्वर्धन – मुक्तमम् ।।

रश्मिमन्तम् समुद्यन्तं देवासुर – नमत्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।

सर्वदेवात्मको ह्येष तेजस्वी रश्मि – भावनः ।
एष देवासुरगणान् लोकान् पाति गभस्तिभिः ।

एष ब्रह्मा च बिष्णुश्च शिवः स्कनदः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः ।।

पितरो वसवः साध्या ह्यश्निनो मरुतो मनः ।
वायुर्वह्मिः प्रजाप्राण ऋतुकर्ता प्रभाकरः ।।

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानु- हिरण्यरेता दिवाकरः ।।

हरिदश्वः सहस्रार्चि सप्तसप्ति – र्मरीचिमान् ।
तिमरोमन्थनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ।।

हिरण्यगर्भः शिशरोस्तपनो भास्करो रविः ।
अग्रिगर्भोदितेः पुत्रः शंखः शिशिरनाशन् ।।

व्योमनाथस्तमोभेदी ऋग्ययुस्सामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीपल्ळवङ्मः ।।

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कर्विविश्वो महातेजः रक्तः सर्वभवोद्भवः ।।

नक्षत्रग्रहतारणा – मधिपो विश्वभावनः ।
तेजासामपि तेजस्वी द्वादशात्मन्नमोस्तु ते ।।

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।

जयाय जयभद्राय हर्यश्श्राय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ।।

नम उग्राय वीराय सारङगय नमो नमः ।
नमः पद्य्मप्रबोधाय मार्ताण्डाय नमो नमः ।

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।।

तमोघ्नाय हिमघ्याय शत्रुघ्यायामित्मने ।
कृतघ्नघ्याय देवाय ज्योतिषां पतये नमः ।।

तप्तचामीरकराभाय वह्नये विश्वकर्मणे ।
नमोस्तोभिनिघ्नाय रुचये लोक साक्षिणे ।।

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पात्येष तपत्येष वर्षत्येष गभस्तिभिः ।।

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्रिहोत्रं च फलं चैवाग्रिहोत्रिणाम् ।।

वेदाश्च ऋतवश्चैव ऋतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.