Google Search

Tuesday, February 21, 2012

उमामहेश्वरस्तोत्रम् - (श्री शंकराचार्य कृतम)


नमः शिवाभ्यां नवयौवनाभ्यां – परस्पराश्लिष्ट वपुर्रधराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां – नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां सरसोत्वाभ्यामं – नमत्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां – नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां वृषवाहनाभ्यां – विरिञ्जविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां जगदीश्वराभ्यां – जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां परमौषधाभ्यां – पञ्चाक्षरी पञ्जररञ्जिताभ्याम् ।
प्रपञ्च सृष्टिस्थिति संह्ताभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यामतिसुन्दराभ्यां – अत्यन्तमासक्तह्रदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां कलिनाशनाभ्यां – कङ्कालकल्याणवपुजर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां- नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवामाभ्यामशुभापहाभ्याम् – अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां रथवाहनाभ्यां – रवीन्द्रवैश्वानरलोचनाभ्याम् ।
राका शशाङ्काभ मुखाम्बुजाभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां जटिलन्धराभ्यां – जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दब्जोद्भवपूजिताभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां विषमेक्षणाभ्यां – बिल्वच्छदामल्लिकदामभृद्भ्याम ।
शोभावती शान्तिवतीश्वराभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

नमः शिवाभ्यां पशुपालकाभ्यां – जगत्त्रयीरक्षण बद्धह्र्याम् ।
समस्त देवासुरपूजिताभ्यां - नमो नमः शंकरपार्वतीभ्याम् ।।

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां – भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरन्तरे शिवलोकमेति ।।

।। इति उमामहेश्वरस्तोत्रम् सम्पूर्णम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.