Google Search

Tuesday, February 21, 2012

Sanskrut Stotras of Godess


।। श्री दुर्गासहस्रनामस्तोत्रम् ।।

।। श्रीः ।। ॐ श्रीदुर्गायै नमः ।।

नारद उवाच –
कुमार गुणगम्भीर देवसेनापते प्रभो ।
सर्वाभीष्टप्रदं पुसां सर्वपापप्रणाशनम्

गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।
मङ्गळं ग्रहपीडादिशान्तिदं वक्तुमर्हसि

स्कन्द उवाच –
शृणु नारद देवर्षे ळोकानुग्रहकाम्यया ।
यत्पृच्छसि परम पुण्यं तत्ते वक्ष्यामि कौतुकात् ।।

माता मे लोकजननी हिमवन्नगसत्तमात् ।
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ।।

महता तपसाऽऽराध्य शंक्कर लोकशंक्करम् ।
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ।।

नगानामधिराजस्तु हिमवान् विरहातुरः ।
स्वसुतायाः परिक्षीणे वसिष्ठने प्रबोधितः

त्रिळोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।
प्रादुर्भूता सुतात्वेन तद्धियोगं शुभं त्यज ।।

बहुरुपा च दुर्गेयं बहुनाम्नी सनातनी ।
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ।।

इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ।।

मत्प्रसादात्परं स्तोत्रं ह्रदये प्रतिभासताम् ।
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ।।

इत्युक्त्वान्तर्हितायां तु ह्रदये स्फुरितं तदा ।
नाम्नां सहस्रं दुर्गाया पृच्छेत मे यदुक्तवान् ।।

मङ्गळानां मङ्गळ तद्भ दुर्गानाम सहस्रकम् ।
सर्वाभीष्टप्रदां पुसां ब्रवीम्यखिलकामदम् ।।

दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ।।

ऋषिच्छन्दांसि –
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुपछन्दः ।
दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीभगवत्यै दुर्गायै नमः ।

देवीध्यानम्

ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शंख चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरुढां क्त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गा जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ।।

।। श्री जयदुर्गायै नमः ।।

ॐ शिवाथोमा रमा शक्तिरनन्ता निष्कळामला ।
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ।।

अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाचला ।।

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ।।

काष्ठा सर्वान्तरस्थापि चिच्छक्तिश्रात्रिलालिता ।
सर्वा सर्वात्मिका विश्वा ज्योतीरुपाश्ररामृता

शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतपदा ।
व्योममूर्तिव्योमसंस्था व्योमधाराच्युतातुला ।।

अनादिनिधनामोघा कारणात्मकलाकुला ।
ऋतुप्रथमानाभिरमृतात्मसमाश्रया ।।

प्राणेश्वर प्रिया नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरुपा प्रधानपुरुषेश्वरी ।

सर्वशक्तिकलाकामा महिषेष्टविनाशनी ।
सर्वकार्य नियन्त्ररी च सर्वभूतेश्वरेश्वरी ।।

अङ्गदादिधरा चैव तथा मुकुटधारिणी ।
सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते ।।

चित्प्रकाशस्वरुपा च महायोगेश्वरेश्वरी ।
महामाया सदुष्पारा मूलप्रकृतिरीशिका ।।

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारपारादुर्वारा दुर्निरीक्षा दुरासदा ।।

प्राणशक्तिश्च सेव्या च चोगिनी परमाकला ।
महाविभूतिदुर्दर्शा मूलप्रकृतिसम्भवा ।।

अनाद्यनन्तविभवा परार्था पुरुषारणिः ।
सर्गस्थित्यन्चकृच्चैव सुदुर्वाच्या दुरत्यया ।।

शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।।

पुराणी चिन्मया पुंसामिष्टदा पुष्टरुपिणी ।
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ।।

जन्ममृत्युजरातीता सर्वशक्तिस्वरुपिणी ।
वाञ्छाप्रदानवच्छिन्नप्रदानानुप्रवेशनी ।।

क्षेत्रज्ञाचिन्त्यशक्तिस्तु प्रोच्यतेव्यक्तलक्षणा ।
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ।।

प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ।।

व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ।।

सर्गप्रर्लययुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विशस्वरुपा पद्यवासिनी ।।

अच्युताह्रादिका विद्युद्धह्ययोनिर्मलहालया ।
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ।।

महाविमानमध्यस्था महानिद्रा सकौतुका ।
सर्वार्थधारिणी सूक्ष्मा ह्यविद्वा परमार्थदा ।।

अनन्तरुपाअनन्तार्था तथा पुरुषमोहिनी ।
अनेकानेकहतस्ता च कालयत्रविवर्जिता ।।

ब्रह्मजन्मा हरप्रीता मतिब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ।।

ब्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानरुपा वैराग्यरुपा ह्यौश्र्वर्यरुपिणी ।।

धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।
अपायोनिः स्वयम्भूता मानसी तत्वसम्भवा ।।

ईश्वरस्य प्रिया प्रोक्ता शंक्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीस्तथाम्बिका ।।

महेश्वरसमुत्पन्ना भुक्तिमुक्तिप्रदायनी ।
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ।।

महेन्द्रोपेन्द्रनमिता शांक्करीशानुवर्तिनी ।
ईश्वरार्धासनगता माहेश्वरपतिव्रता ।।

संसारशोषिणी चैव पार्वती हिमवत्सुता ।
परमानन्ददात्री च गुणाग्रय्या योगदा तथा ।।

ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनन्तगुणगम्भीरा ह्यरोनीलमणिप्रभा ।।

सरोजनिळया गंगा योगिध्येयासुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमंगळा ।।

वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ।।

ग्राहाविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ।।

सुनीतिः संस्कृतिश्चैव कीर्तिता नरवाहिनी ।
पूजाविभावनी सौम्या भोग्यभाग् भोगदायिनी ।।

शोभावती शांक्करी च लोला मालविभूषिता ।
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ।।

नन्दा सन्ध्या कामधात्री महादेवी सुसात्विका ।
महामहिषदर्पघ्नी पद्य्ममालाघहीरिणी ।।

विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।
पिताम्बरधरा दिव्यविभूषणविभूषिता ।।

दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ।।

आदित्यवर्णा कौमारी मयूरवरवाहिनी ।
पद्य्मासनगता गौरी महाकाली सुरार्चिता ।।

अदितिर्नियता रौद्री पद्य्मगर्भा विवाहना ।
विरुपाक्षा केशिवाहा गुहापुरनिवासनी ।।

महाफलानवद्यांगी कामरुपा सरिद्वरा ।
भास्वद्रुपा मुक्तिदात्री प्रणतक्ळेशभञ्जना ।।

कौशिकी गोमिनी रात्रिस्रिदशारिविनाशनी ।
बहुरुपा सुरुपा च विरुपा रुपवर्जिता ।।

भक्तार्तिसमना भव्या भवभावविनाशनी ।
सर्वज्ञानपरीताङगी सर्वासुरविमर्दिका ।।

पिकस्वनी स्वामगीता भवाङ्कनिळया प्रिया ।
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपावनी ।।

सर्वदेवमयादक्षा समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ।।

कामधेनुबृहद्भर्भा धीमती मौननाशिनी ।
निःसंकळ्पा निरातङ्का विनया विनयप्रदा ।।

ज्वालामाला सहस्रढ्या देवदेवी मनोमया ।
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ।।

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ।।

दक्षिणा दाहिका दह्या सर्वभूतह्रदिस्थिता ।
योगमाया विभागज्ञा महामोहा गरीयसी ।।

सन्ध्या सर्वसमुद्भुता ब्रह्मवृक्षाश्रियादितिः ।
बीजांक्कुरसमुद्भुता महाशक्तिर्महामतिः ।।

ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ।
हींकृति शंक्करी शान्तिर्गन्धर्वगणसेचिता ।।

वैश्वानरी महाशूला देवसेना भवप्रिया ।
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ।।

ईड्या जया जगद्वात्री दुर्विज्ञेया सुरुपिणी ।
गृहाम्बिका गणोत्पन्ना महापीठा मरुर्सुता ।।

हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।
जगन्न्माता जगन्मृत्युर्जरातीता च बुद्धिदा ।।

सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।
दैत्यहन्त्री स्वेष्टादात्री मंगळैकसुविग्रहा ।।

पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ।।

सर्वभूतह्रदिस्था च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या च महाळीला प्रकीर्तिता ।।

ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताघहारिणी ।
हिरण्मयी महादात्री संसारपरिवर्तिका ।।

सुमालिनी सुरुपा च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ।।

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्वशुद्धिकरी शुद्धा मलत्रयविनाशनी ।।

जगत्त्रयी जगन्मूर्तिस्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका च शोकनाशिन्यनाहता ।।

हेमकुण्डलिनी काली पद्य्मवासा सनातनी ।
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ।।

ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।
व्योमकेशा क्रियाशक्तिरिइच्छाशक्तिः परागतिः ।।

क्षोभिका खण्डिकाभेधा भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ।।

गुह्याशक्तिर्गुह्यतत्वा सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा निराहारा प्रर्कीतिता ।।

निरंक्कुशपदोद्भुता चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसम्भेदकारिणी परिर्कीतिता ।।

परावरविधानज्ञा महापुरुषूर्वजा ।
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ।।

विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिःसत्त्वस्था महेश्वरपदाश्रया ।।

ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामन्त्रा महादेवमनोरमा

व्योमलक्ष्मीः सिंहरस्था चेकितानामितप्रभा ।
विश्वेश्वरी भगवती सकळा काळहारिणी ।।

सर्ववेद्या सर्वभद्रा गुह्या गूढा गुहारिणी ।
प्रळया योगधात्री च गंङगा विश्वेश्वरी तथा ।।

कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।
पुण्यदा काळकेशा च भोक्त्री पुष्कारिणी तथा ।।

सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।
पञ्चब्रह्मसमुत्पन्ना परमार्थर्थविग्रहा ।।

हिरण्यवर्णा जगति जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ।।

रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमार्थिनी ।
पद्यानन्दा पद्य्मनिभा नित्यपुष्ठा कृतोद्भवा ।।

नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।
महेन्द्रभागिनी सत्या सत्यभाषा सुकोमळा ।।

वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ।।

कालरात्रिर्महावेगा वीरभद्रपिया हिता ।
भद्रकाली जगन्माता भक्तनां भद्रदायिनी ।।

कराला पिंङलाकारा कामभेत्त्री महामनाः ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ।।

शंखिनी पद्य्मिनी संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारुढा जगत्सम्पूरणीन्द्रजा ।।

शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।
खगारुढा महैश्वर्या सुपद्य्मनिलया तथा ।।

विरक्ता गरुडस्था च जगतीह्रद्गुहाश्रया ।
शुम्भादिमथना भक्तह्रद्गह्वरनिवासिनी ।।

जगत्त्त्रयारिणी सिद्धसंकळ्पा कामदा तथा ।
सर्वविज्ञानदात्री चानकळ्मषहारिणी ।।

सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।
सद्वृता लोकसंव्याप्ता तुष्टिः तुष्टिः क्रियावती ।।

विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायनी ।
शिवाधृता ळोहिताक्षी सर्पमालाविभूषिणा ।।

निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च देवतानां च देवता ।।

वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।
सुवर्णा स्वर्णलसितानन्तवर्णा सदाधृता ।।

शांक्करी शान्तह्रदया अहोरात्रविधायिका ।
विश्वगोप्त्री गूढरुपा गुणपूर्ण्या च गार्ग्यजा ।।

गौरी साकम्बरी सत्यसन्ध्या सन्ध्यात्रयिधृता ।
सर्वपापविर्नुमुक्ता सर्वबन्धविवर्जिता ।।

सांख्ययोगसमाख्याता अप्रमेया मूनीडिता ।
विशुद्धसुकलोद्भूता विन्दुनादसमादृता ।।

शम्भुवामांक्गा चैव शशितुळ्यनिभानना ।
वनमालाविराजन्ती अनन्तशयनादृता ।।

नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।
दैत्यप्रमार्थनी शंखचक्रपद्य्मगदाधरा ।।

सकंर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ।।

मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।
महाविभूतीदाऽऽराध्या सरोजनिलयासमा ।।

अष्टदाशभुजानादिर्नीलोत्पळाक्षिणी ।
सर्वशक्तिसमारुढा धर्माधर्मविवर्जिता ।।

वैराग्यज्ञाननिरता निराळोका निरन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थाननिवासिनी ।।

ज्ञानेश्वरी पीतचेळा वेदवेदांगपारगा ।
मनस्विनी मनुमाता महामन्युसमुद्भवा ।।

अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।
अशोच्या भिन्नविषया हिरण्यजतप्रिया ।।

हिरण्यजननी भीमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।।

महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्यिनी पिङ्गजटाधारा मनोज्ञयीः ।।

महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्यसंश्रया ।।

शान्त्यतीतकळातीतविकारा श्र्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरुपा दैस्यमाथिनी ।।

काश्यपी कालसर्पाभवेणिका शास्रयोनिका ।
त्रयीमूर्तिः क्रियामूर्तिश्र्वतुर्वर्गा च दर्शिनी ।।

नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।
कौशिकी ललिता लीला परावरविभाविनी ।।

वरेण्याद्भूतमाहात्म्या वडवा वामळोचना ।
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ।।

जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ।।

सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।
संक्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ।।

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी बिम्बसमोष्ठी पद्य्मळोचना ।।

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ।।

हिमवन्मेरुनिळया कैळासपुरवासिनी ।
चाणूरहंत्री नीतिज्ञा कामरुपा त्रयीतनुः ।।

व्रतस्नाता धर्मशीला सिंहासननिवासनी ।
वीरभद्रा वीरा महाकाळसमुद्भवा ।।

विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।
श्रद्धात्मिका पावनी च सिंहवाहनगामिनी ।।

महाद्भूता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ।।

श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ।।

वसुप्रभा सुमाल्याप्तकन्धरा पंक्कजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ।।

श्रीरुपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।
श्रीपदा श्रितकळ्याणा श्रीधरार्धशरीरिणी ।।

श्रीकळानन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी ।
रक्तबीजनिहन्त्री च दैत्यसंगविमर्दिनी ।।

सिंहारुढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ।।

गुणाभिरामा नागारिवाहना निर्जरार्चिता ।
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ।।

वज्रदण्डाङ्किता चैव तथामृतसज्जीवनी ।
बज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ।।

मांङ्ळ्या मङ्ळात्मा च माळिनी माळ्यधारिणी ।
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ।।

सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।
एकानङ्गा च शास्रार्थकुशला धर्मचारिणी ।।

धर्मसर्वस्ववाहा च धर्माधर्मविनिश्रया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ।।

विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ।।

धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपाळिनी शाकलिनी कलाकलितविग्रहा ।।

सर्वशक्तिविमुक्ता च कर्णिकारधराक्षरा ।
कंसप्राणहरा चैव युगधर्मधरा तथा ।।

युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ।।

आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।
पद्य्मासनगता प्रोक्ता खड्गबाणशरासना ।।

शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरुपा शतावर्ता वितता रासमोदिनी ।।

सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायनी ।
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ।।

निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चण्डिका च चण्डी हैमवती तथा ।।

दाक्षायणी सती चैव भवानी सर्वमंङ्गळा ।
धूम्रलोचनहंत्री च चण्डमुण्डविनाशनी ।।

योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियक्करी शुद्धा भक्तभक्तिप्रबर्धिनी ।।

त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टधात्री च पाण्डवप्रियकारिणी ।।

कुमारलालनासक्ता हरबाहुपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ।।

सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।
अनाधिनिधना प्रेष्ठा चित्रमाळ्यामुलेपना ।।

कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ।।

सुरासुरप्रवन्द्याङ्घिर्मोहघ्नी ज्ञानदायनी ।
षड्वैरनिग्रहकरी वैरविद्राविणी तथा ।।

भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ।
वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसेविता भव्या भामिनी भावदायिनी ।।

स्रीसौभ्याग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ।।

 

फलश्रुतिः


ईतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ।।
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।।

बालग्रहादिपीडियाः शान्तिर्भवति कीर्तनात् ।
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।
व्यवहारे च जयदं शत्रुबाधानिवाकरम् ।।

दम्पत्यौः कलह प्राप्ते मिथः प्रेमाभिवर्धकम् ।
आयुरारोग्यं पुसां सर्वसम्पत्यप्रदायकम् ।।

विद्याभिवर्दकं नित्यं पठातमर्थसाधकम् ।
शुभदं शुभकार्येषु पठतां शुणृतामपि ।।

यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते ह्रदि ।।

तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ।।

किं सत्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।
दुर्गानामसहस्रस्य पुस्तकं यद्गृते भवेत् ।।

न तत्र ग्रहभूतादिबाधा स्यान्मंङ्गळास्पदे ।
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ।।

एतस्यस्तोत्रमुख्यस्य पाठकः श्रेष्ठमंत्रवित् ।
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ।।

इत्येतन्नराजेन कीर्तितं मुनिसत्तम ।
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ।।

भक्ताय श्रद्धनाय केवलं कीर्त्यतामिदम् ।
ह्रदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ।।

।।इति श्रीस्कन्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.