Google Search

Tuesday, February 21, 2012

श्री ललितासहस्रनामस्तोत्रम्


।। पूर्वभागः ।।

।। श्री ललितामहात्रिपुरसुन्दर्यै नमः ।।

श्री विद्यां जगतां धात्रीं सर्गस्स्थि लयेश्वरीम् ।
नमामि ललितां नित्यां महात्रिपुरसुन्दरीम् ।।

अगस्त्य उवाच-
अश्र्वानन महाबुद्धे सर्वशास्त्र विशारद ।
कथितं ललितादेव्याश्चरितं परमाद्भुतम् ।।

पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधवैव विस्तरेण त्वयोदितः ।।

वर्णितः श्रीपुरं चापि महाविभवविस्तरम् ।
श्रीमत्पञ्चदशाक्षर्या महिमा वर्णिस्तथा ।।

षोढान्यासादयो न्यासा न्यासखण्डे समीरिताः ।
अन्तर्यागक्रमश्चैव बहियार्गक्रमस्तथा ।।

महायागक्रमश्वैव पूजाखण्डे प्रकीर्तितः ।
पुरश्वरखण्डे तु जपलक्षणमीरितम् ।।

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।
चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ।।

रहस्यखण्डे तदात्म्य परस्परमुदीतिम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ।।

मन्त्रिणीदण्डिनीदेव्योः प्रोक्तो नामसहस्रके ।
न तु श्री ललितादेव्याः प्रोक्ते नामसहस्रकम् ।।

तत्र मे संशयो जातो हयग्रीव दयानिधे ।
किं वा त्वया विस्मृतं तज्ज्ञात्त्वा वा समुपेक्षितम् ।।

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ।।

सूत उवाच-
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रह्ष्टो वचनं प्राह तापसं कुम्भसंभवम् ।।

श्री हयग्रीव उवाच-
ळोपामुद्रापतेगस्त्य सावधानमनाः शुणृः ।
नाम्नां सहस्र यन्नोक्तं कारणं तद्वदामि ते ।।

रहस्यमिति मत्वाहं नोक्तवास्ते न चान्यथा ।
पुन्श्च पृच्छते भक्त्या तस्मात्त्ते वदाम्यहम् ।।

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
भवता न प्रदेयं स्यादभक्ताय कदाचन ।।

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ।।

उपासकाय शुद्धाय देयं नामसहस्रकम् ।
यानि नाम सहस्रणानि सद्यः सिद्धिप्रदानि वै ।।

तन्त्रेषु ललितादेव्यास्तुते मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ।।

पुराणां श्रिरपुरमिव शक्तिनां ललिता यथा ।
श्रीविद्योपासकानां च यथा देवो परः शिवः ।।

तथा नाम सहस्रेषु वरमेतत् प्रकीर्तितम् ।
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका।।

अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीयते तस्माददिशं कीर्तयेदिद्म ।।

बिल्वपत्रैश्वक्रराजे योर्चयेल्ललिताम्बिकाम् ।
पद्य्मैर्वा तुलसीपुष्पैरिभिर्नामसहस्रैः ।।

सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।।

जपान्ते कीर्तियेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तश्रेत् पठेन्नामसहस्रम् ।।

साङ्गर्चने साङ्गजपे यत्फलं तदवाप्नुयात् ।
उपासने स्तुतीरन्या पठेदभ्युदयो हि सः ।।

इदं नामसहस्रं तु कीर्तियेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तिनम् ।।

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिदं नामसहस्रकीर्तिनम् ।

तत्र हेतुं प्रवक्ष्यामि शुणृ त्वं कुम्भसम्भव ।।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।।

वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत ।
वाग्देवता वशिन्याद्याः शुणृध्वं वचनं मम ।।

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानाम् वाग्विभूतिप्रदाने विनियाजिताः ।।

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ।।

कुरुध्वमंक्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ।।

हयग्रीव उवाच –
इत्याज्ञप्ता वचोदेव्यो देव्या श्रीललिताम्बया ।
रहस्यैर्नामभिर्दिव्यैश्र्वकुः स्तोत्रमनित्तमम् ।।

रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित् सदसि स्थित्वा सिंहासनम्बिका ।।

स्वसेवासरं प्रदात् सर्वेषां कुम्भसम्भव ।
सेवार्थमागतास्तत्र ब्राह्माणी ब्रह्मकोटयः ।।

लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानाम् रुद्राणां मपि कोटयः ।।

मन्त्रिणीदण्डिनीमुख्याः सेवार्थ याः समागताः ।
शक्तयो विविधाकारास्तासां संख्या न विद्यते ।।

दिव्यौघा मानवौघाश्व सिद्धौघाश्व समागताः ।
तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ।।

तेषु दुष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ।।

उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ।।

श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।
ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ।।

ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्र्वक्रुः स्तोत्रमनुत्तमम् ।।

अंक्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ।।

प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ।
इदं नामसहस्रं मे यो भक्तः पठते सकृत् ।।

स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।।

पश्चान्नामसहस्रं मे कीर्तियेन्मम तुष्टये ।
मामर्चयतु वा मा वा विद्यां जपतु वा ना वा ।।

कीर्तियेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान् मे कीर्तयध्वं सदाऽऽदरात् ।

हयग्रीव उवाच –
इति श्रीललितेशानी शास्ति देवान् सहानुगान् ।।

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ।।

पठन्ति भक्तया सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तिनीयमिदं मुने ।।

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्वया शुणृ ।।

।। न्यासः ।।


अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य वशिन्यादि वाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेतिकीलकम् । श्रीललितामहात्रिपुरसुन्दरी प्रसादसिद्धिद्धारा चिन्तित फलावाप्त्यर्थे जपे विनियोगः । लमित्यादिञ्चपूजां कुर्यात् ।

।। ध्यानम् ।।


सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोफळं बिभ्रतीं
सौम्या रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।।

 

श्री ललितासहस्रनामस्तोत्रम्


ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्रि – कुण्ड – सम्भूता- देवकार्य -समुद्यता ।।

उद्भानु -सहस्राभा -चर्तुबाहू -समन्विता ।
रागस्वरुप –पाशाढ्या- क्रोधाकारांक्कुशोज्ज्वाळा ।।

मनोरुपेक्षु -कोदण्डा -पञ्चतन्मात्र -सायका ।
निजारुण -प्रभापूर -मज्जद्वह्याण्ड -मण्डला ।।

चम्पकाशोक – पुन्नाग – सौगन्धिक –लसत्कचा ।
कुरुविन्द – मणि-श्रेणी – कनत्कोटीर – मण्डिता ।।

अष्टमीचन्द्र – विभ्राज – दलिकस्थल – शोभिता ।
मुखचन्द्र – कलंक्काभ – मृगनाभि – विशेषका ।।

वदनस्मर – माङ्गळ्य – गृहतोरण – चिळ्लिका ।
वक्त्रलक्ष्मी – परिवाह- चलन्मीनाभ – लोचना ।।

नवचम्पक – पुष्पाभ- नासादण्ड – विराजिता ।
ताराकान्ति- तिरस्कारि – नासाभरण-भासुरा ।।

कदम्बमञ्जरी – क्लृप्त-कर्णपूर-मनोहरा ।
ताटङ्क – युगली-भूत – तपनोडुप – मण्डला ।।

पद्य्मरागशिलादर्श – परिभावि – कपोलभूः ।
नवविद्रुम – बिम्बश्री – न्यक्कारि – रदनच्छदा ।।

शुद्धविद्यांकुराकार – द्विजपंक्ति – द्वयोज्ज्वला ।
कर्पूरवीटिकामोद – समाकर्ष-द्विगन्तरा ।।

निज – सळ्लाप – माधुर्य – विनर्भिर्त्सित – कच्छपी ।
मन्दस्मित – प्रभापूर – मज्ज्तकामेश – मानसा ।।

अनाकालित – सादृश्य – चुबुकश्री – विराजिता ।
कामेश – बद्ध-माङ्ग्ल्य-सूत्र-शोभित – कन्धरा ।।

कनकाङ्ग्द – केयूर – कमनीय – भुजानविता ।
रत्नग्रैवेय – चिन्ताक – लोल- मुक्ता- फलान्विता ।।

कामेश्वर – प्रेमरत्न-मणि – प्रतिपण – स्तनी ।
न्याभ्यालवाल – रोमालि – लता-फल-कुचद्वयी ।।

लक्ष्यरोम - लताधारता – समुन्नेय – मध्यमा ।।
स्तनभार – दलन्मध्य – पट्टबन्ध – वलित्रया ।।

अरुणारुणकौसुम्भ – वस्त्र – भास्वत् – कटीतटी ।
रत्न – किङ्किणिका – रम्य – रशना – दाम – भूषिता ।।

कामेश – ज्ञात – सौभाग्य – मार्दुवोरु – द्वयान्विता ।
माण्यिकामुकुटाकार – जानुद्वय – विराजिता ।।

इन्द्रगोप – परिक्षिप्तस्मरणतूनाभ – जंघिका ।
गूढगुळ्फा – कूर्मपृष्ठ- ययिष्णु – प्रपदान्विता ।।

नख – दीधित – संछन्न – नमज्जन – तमोगुणा ।
पदद्वय – प्रभाजाल – पराकृत – सरोरुहा ।।

सिञ्जान – मणिमञ्जीर मण्डित – श्री-पदाम्बुजा ।
मराली-मन्दगमना – महालावण्य – शेवधिः ।।

सर्वारुणानवद्यांगी – सर्वाभरण – भूषिता ।
शिव कामेश्वराङ्कस्था – शिवा स्वाधीन – वल्लभा ।।

सुमेरु – मध्य – शृङ्गत्था – श्रीमन्नगर- नायिका ।
चिन्तामणि गृहान्तस्था पञ्च-ब्रह्मासन – स्थिता ।।

महापद्य्माटवी – संस्था कदम्बवन – वासिनी ।
सुधासागर – मध्यस्था कामाक्षी कामदायिनी ।।

देवर्षि- गण- संघात – स्तूयमानात्म – वैभवा ।
भण्डासुर – वधोद्युक्त – शक्तिसेना – समान्विता ।।

सम्पत्करी – समारुढ – सिन्धुर – वज्र – सेविता ।
अश्र्वारुढाधिष्ठिताश्र – कोटि – कोटिभि – रावृता ।।

चक्रराज – रथारुढ – सर्वायुध – परिष्कृता ।
गेयचक्र – रथारुढ – मंत्रिणी – परिसेविता ।।

किरिचक्र – रथारुढ – दण्डनाथा – पुरस्कृता ।
ज्वालामालिनिकाक्षिप्त – मह्निप्राकार – मध्यगा ।।

भण्डसैन्य – वधोयुक्त – शक्ति – विक्रम – हर्षिता ।
नित्या – पराक्रमाटोप – निरीक्षण- समुत्सुका ।।

भण्डपुत्र – वधोद्युक्त – बाला – विक्रम – नन्दिता ।
मन्त्रिण्यम्बा – विरचित – विषङ्ग – वध – तोषिता ।।

विशुक्र – प्राणहरण – वाराही – वीर्य- नन्दिता ।
कामेश्वर – मुखालोक – कल्पित – श्रीगणेश्वरा ।।

महागणेश – निभिन्न – विघ्नयन्त्र – प्रहर्षिता ।
भण्डासुरेन्द्र – निर्मुक्त – शस्त्र – प्रयस्र – वर्षिणी

कराङ्गुलि – नखोत्पन्न – नारायण-दशाकृतिः ।
महा – पाशुपतास्राग्रि-निर्दग्धासुर – सैनिका ।।

कामेश्वरास्र – निर्दग्ध – सभण्डासुर – शून्यका ।
ब्रह्मोपेन्द्र – महेन्द्रादि – देव – संस्तुत – वैभवा ।।

हर- नेत्राग्रि – संदग्ध – काम – सञ्जीवनौषधिः ।
श्रीमद्वाग्भव – कूटैक – स्वरुप – मुख – पंक्कजा ।।

कण्ठाधः – कटि – पर्यन्त – मध्यकूट – स्वरुपिणी ।
शक्तिकूटैकतापन्न – कट्यधोभाग – धारिणी ।।

मूलमन्त्रात्मिका मूलकूटत्रय – कलेवरा ।
कुलामृतैक – रसिका – कुलसंकेत – पालिनी ।।

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तरस्था समयाचार – तत्परा ।।

मूलाधारैक – निलया ब्रह्माग्रन्थि – विभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थि विभेदनी ।।

आज्ञाचक्रकान्तरालस्था रुद्रग्रन्थि – विभेदनी ।
सहस्राम्बुजारुढा सुधासाराभिवर्षिणी ।।

तडिलता समरुचिऋ षट्चक्रोपरि – संस्थिता ।
महाशक्तिः कुण्डलिनी बिसतन्तु – तनीयसी ।।

भवानी भावनागम्या भवारण्य – कुठारिका ।
भद्रप्रिया भद्रमूर्ति – भक्त- सौभाग्यदायिनी ।।

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।।

शाक्करी श्रीकरी साध्वी शरचन्द्र – निभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ।।

निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।।

नित्यमुक्ता निर्विकारा निष्प्रपञ्जा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।।

निष्कारणा निष्कलङ्का निरुपाधि – र्निरीश्वरा ।
नीरागा रागथनी निर्मदा मदनाशिनी ।।

निश्रिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निमर्मा ममताहन्त्री निष्पापा पापनाशिनी ।।

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाषिनी ।
निःसंशया संशयघ्नी निर्भवा भवनाषिनी ।।

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।।

निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।।

दुष्टदूरा दुराचारशमनी दोष-वर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक – वर्जिता ।।

सर्वशक्तिमयी सर्वमाङ्ग्ला सद्गति – प्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र सर्वरुपिणी ।।

सर्व – यन्त्रात्मिका सर्व – तन्त्ररुपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मी – मृडप्रिया ।।

महारुपा महापूज्या महा – पातक-नाशिनी ।
महामाया महासत्वा महाशक्ति – र्मकारतिः ।।

महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धि – महासिद्धि – र्महायोगेश्वरेश्वरी ।।

महातन्त्रा – महामन्त्रा महायन्त्रा महासना ।
महायाग – महाक्रमाराध्या – महाभैरव – पूजिता ।

महेश्वर – महाकल्प –महाताण्डव – साक्षिणी ।
महाकामेश – महिषी महारात्रिपुरसुन्दरी ।।

चतुष्टषष्ट्युपचाराढ्या चतुष्टषष्टकलामयी ।
महाचतुःषष्टकोटि –योगिनी – गणसेवीता ।।

मनुविद्या चन्द्रविद्या चन्द्रमण्डल मध्यगा ।
चारुरुपा चारुहासा चारुचन्द्र – कलाधरा ।।

चराचर – जगन्नाथा चक्ररात – निकेतना ।
पार्वती पद्य्मनयना पद्य्मराग – समप्रभा ।।

पञ्चप्रेतासनासीना पञ्चब्रब्मस्वरुपिणी ।
चिरमयी परमानन्दा विज्ञानज्ञनस्वरुपिणी ।।

ध्यान – ध्यातृ – ध्येयरुपा धर्माधर्मविवर्जिता ।
विश्वरुपा जागरणी स्वपन्ती तैजसात्मिका ।।

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था – विवर्जिता ।
सृष्टिकर्त्री ब्रह्मरुपा गोप्त्री गोविन्दरुपिणी ।।

संहारिणी रुद्ररुपा तिरोधानकरीश्वरी ।
सदाशिवानुग्रहदा पञ्चकृत्यपरायणा ।।

भानुमण्डल – मध्यस्था भैरवी भगमालिनी ।
पद्य्मासना भगवती पद्य्मनाभ – सहोदरी ।।

उन्मेष – निमिषोत्पन्न – विपन्न – भुवनावलिः ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।।

आब्रह्मकीटजननी वर्णाश्रम विधायनी ।
निजाज्ञारुप – निगमा पुण्यापुण्य – फलप्रदा ।।

श्रुति सिमन्त सिन्दुरी – कृत – पादाब्जधूलिका ।
सकलागम सन्दोह – सूक्ति – सम्पुट – मौक्तिका ।।

पुरुषार्थ प्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकानादि – निधना हरिब्रह्मेनदु सेविता ।।

नारायणी नादरुपा नामरुप – विवर्जिता ।
ह्रीं कारी ह्रीमती ह्रया हेयोपादेय वर्जिता ।।

राजराजार्चिता राज्ञी रम्या राजीव लोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणी – मेखला ।।

रमा राकेन्दु – वदना रतिरुपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।।

काम्या कामकलारुपा कदम्ब-कुसुम-प्रिया ।
कल्याणी जगती – कन्दा करुणा रस सागरा ।।

कलावती कलालापा कान्ता कादम्बरी – प्रिया ।
वरदा वामनयना वारुणी – मद – विह्वला ।।

विश्वाशिका वेदवेद्या विन्ध्याचल – निवासनी ।
विधात्री वेदजननी विष्णुमाया विलासनी ।।

क्षेत्रस्वरुपा क्षेत्रेशी क्षेत्र – क्षेत्र्यज्ञ – पालिनी ।
क्षयवृद्धि – विर्निमुक्ता क्षेत्रपाल – समर्जिता ।।

विजया विमला वन्ध्या वन्दारु –जन-वत्सला ।
वाग्वादिनी वामकेशी वह्मिमण्डल वासिनी ।।

भक्तिमय कल्पलतिका पशुपाश – विमोचनी ।
संह्रताशेष – पाषण्डा सदाचार – प्रवर्तिका ।।

तापत्रयाग्रि – सन्तप्त – समाह्वदन – चन्द्रिका ।
तरुणी तापसा राध्या तनुमध्या तमोपहा ।।

चिति – स्ततपद – लक्ष्यार्थी चिदेकरस – रुपिणी ।
स्वात्मानन्द लयाभूत – ब्रह्माद्यानन्द – सन्तति ।।

परा प्रत्यक चित्तरुपा पश्यन्ती परदेवता ।
मध्यमा वैखरी रुपा भक्तृमानस – हंसिका ।।

कामेश्वर – प्राणनाडी कृतज्ञा कामपूजिता ।
श्रृंगार रस- सम्पूर्णा जया जालन्धर स्थिता ।।

ओड्यपाण-पीठ – विलया बिन्दु – माण्डलवासिनी ।
रहायोग – क्रमाराध्या रहस्तपर्ण – तर्पिता ।।

सद्यः प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवता – युक्ता षाड्गुण्य – परिपूरिता ।।

नित्या – क्लिन्ना निरुपमा निर्वाण सुख दायिनी ।
नित्याषोडशिका – रुपा श्रीकण्ठार्ध – शरीरिणी ।।

प्रभावती प्रभारुपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृति – रव्यक्ता व्यक्ताव्यक्त – स्वरुपिणी ।।

व्यापिनी विविधाकारा विद्याविद्या – स्वरुपिणी ।
महाकामेश नयन-कुमुदाह्वाद – कौमुदी ।।

'भक्त –हार्द – तमो – भेद – मद्भानु संततिः ।
शिवदूती शिवराध्या शिवमूर्तिः शिवक्करि ।।

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनो-वाचामगोचरा ।।

च्छिछक्ति – श्चेतना – रुपा जडशक्ति – र्जडात्मिका ।
गायत्री – व्याह्रती संध्या द्विजबृन्द – निषेविता ।।

तत्वासना तत्तवमयी पञ्चकोशान्तर – स्थिता ।
निःसीम – महिमा नित्य – यौवना मदशालिनी ।।

मद्घूर्णित रक्ताक्षी मदपाट्ल-गण्डभूः ।
चन्दन – द्रव – दिग्धाङ्की चाम्पेय –कुसुम – प्रिया ।।

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डलया कौलमार्ग – तत्पर – सेविता ।।

कुमार – गणनाशाम्बा तुष्टिः पुष्टि-र्मति-धृतिः ।
शान्तिः स्वस्तिमयी कान्ति-र्नन्दिनी विघ्ननाशिनी ।।

तेजोवती त्रिनयना लोलाक्षी – कामरुपिणी ।
मालिनी हंसिनी माता मलयाचल – वासिनी ।।

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमयी क्षोभिणी सूक्ष्मरुपिणी ।।

वज्रेश्वरी वामदेवी वयोवस्था – विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्वनी ।।

विशुद्धि – चक्र – निलया - ऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गदि – प्रहरणा वदवैक – समन्विता ।।

पायसान्न प्रिया त्वकस्था पशुलोक भयंक्करी ।
अमृतादि – महाशक्ति –संवृता डाकिनीश्वरी ।।

अनाहाताब्ज – निलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाक्षमालादि – धरा रुधिर – संस्थिता ।।

कालरात्र्यादि – शक्त्यौघ – वृता स्न्गिधौदन – प्रिया ।
महावीरेन्द्र वरदा राकिण्यम्बा – स्वरुपिणी ।।

मणिपूराब्ज निलया वदहत्रय – संयुता ।
वज्राधिकायुधोपेता डामर्यादिभि – रावृता ।।

रक्तिवर्णा मांसनिष्ठा गुडान्न – प्रीत – मानसा ।
समस्तभक्त – सुखदा लाकिन्यम्बा – स्वरुपिणी ।।

स्वाधिष्ठानाम्बुजकता चर्तुवक्त्र – मनोहरा ।
शूलाद्यायुद्ध – सम्पन्ना पीतवर्णातिगर्विता ।।

मेदो निष्ठा मधुप्रीता बन्धिन्यादि – समन्विता ।
दध्यन्नासक्त – ह्रदया काकिनी – रुप – धारिणी ।।


मूलाधाराम्बुजारुढा पञ्चवक्त्रास्थि – संस्थिता ।
अङ्कुशादि –प्रहरणा वरदादि – निषेविता ।।

मुद्गौदनासक्त – चित्ता साकिन्यम्बा – स्वरुपिणी ।
आज्ञा – चक्राब्ज – निलया शुक्लवर्णा षडानना ।।

मज्जा – संस्था हंसवती – मुख्य – शक्ति – समान्विता ।
हरिद्रान्नैक – रसिका हाकिनी – रुप – धारिणी ।।

सहस्रदल – पद्य्मस्था सर्व – वर्णोप – शोभिता ।
सर्वायुध – धरा शुक्ल – संस्थिता सर्वतोमुखी ।।

सर्वौदन- प्रीतचित्ता याकिन्यम्बा – स्वरुपिणी ।
स्वाहा स्वधामति – र्मेधा श्रुति- स्मृति- रन्नुमत्ता ।।

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण – कीर्तिना ।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका ।।

विमर्शरुपिणी विद्या वियदादि – जगत्प्रसूः ।
सर्वव्याधि – प्रशमनी सर्वमृत्यु – निवारणी ।।

अग्रगण्या - चिन्त्यरुपा कलिकल्मष – नाशिनी ।
कात्यायनी कालहन्त्री कमलाक्ष – निषेविता ।।

ताम्बूल – पूरित – मुखी दाडिमी –कुसुम – प्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररुपिणी ।।

नित्य – तृप्ता भक्तिनिधि – र्नियन्त्री निखिलेश्वरी ।
मैत्र्यादि – वासनालभ्या महा-प्रलय-साक्षिणी ।।

पराशक्तिः परानिष्ठा प्रज्ञानघन – रुपिणी ।
माध्वीपानालसा मत्ता मातृका – वर्ण-रुपिणी ।।

महाकैलास-निलया – मृणाल-मृदु-दोर्लता ।
महनीया दयामूर्ति – र्महासाम्राज्य-शालिनी ।।

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडाशाक्षरीविद्या त्रिकुटा कामकोटिका ।।

कटाक्ष – किंक्करी-भूत – कमला – कोटि – सेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रु – धनुः प्रभा ।।

ह्दयास्था रविप्रख्या त्रिकोणान्तर – दीपिका ।
दाक्षायणी दैन्त्यहन्त्री दक्षयज्ञविनाशनी ।।

दरान्दोलित दीर्घाक्षी दरहासोज्ज्वलमुखी ।
गुरु-मूर्ति-गुण-निधि-र्गोमाता गुहजन्म – भूः ।।

देवेशी दण्डनीतिस्था दहराकाश – रुपिणी ।
प्रतिपन्मुख्य – राकान्त –तिथि-मण्डल – पूजिता ।।

कलात्मिका कलानाथा काव्यालाप – विनोदनी ।
सचामर – रमा – वाणी – सव्य – दक्षिण – सेविता ।।

आदिशक्ति - रमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेक –कोटि-ब्रह्माण्ड-जननी दिव्य-विग्रहा ।।

क्लीं कारी केवला गुह्या कैवल्य-पद-दायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्ति-स्रिदशेश्वरी ।

त्र्यक्षरी दिव्य – गन्धाढ्या सिन्दुर-तिलकाञ्जिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्व – सेविता ।।

विश्वगर्भा स्वर्णगर्भा - वरदा वागधीश्वरी ।
ध्यानगम्या - परिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।।

सर्व-वेदान्त-सम्यवेद्या सत्यानन्द स्वरुपिणी ।
लोपामुदार्चिता लीलाक्लृप्त – ब्रह्माण्ड-मण्डला ।।

अदृश्या दृश्यरहिता विज्ञात्री वैद्य-वर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।।

इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरुपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूप धारिणी ।।

अष्टमूर्ति – रजाजैत्री लोकयात्रा विधायिनी ।
एकाकिनी भूमरुपा निर्द्वैता – द्वैतवर्जिता ।।

अन्नदा वसुदा वृद्वा ब्रह्मात्मैक्य – स्वरुपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।।

भाषारुपा बृहत्सेना भावाभाव – विवर्जिता ।
सुखाराध्या शुभकरी शोभनासुलभागतिः ।।

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठ – निवेशित-निजाश्रिता ।।

राज्यलक्ष्मीः कोशनाथा चतुपङ्ग – बलेश्वरी ।
साम्राज्य – दायिनी सत्यसन्धा सागरमेखला ।।

दीक्षिता दैत्यशमनी सर्वलोकवशंक्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्द- रुपिणी ।।

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्रमयी गुहाम्बा गुह्यारुपिणी ।।

सर्वोपाधि – विर्निमुक्ता सदाशिव – पतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डल – रुपिणी ।।

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया ।।

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति – रुपिणी ।
सनकादि – समाराध्या शिवज्ञान – प्रदायिनी ।।

चित्कलाऽऽनन्द – कलिका प्रेमरुपा प्रियंक्करी ।
नामपारायण – प्रीता नन्दिविद्या नटेश्वरी ।।

मिथ्या – जगदधिष्ठाना मुक्तिदा मुक्तिरुपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।।

भवदाव – सुधावृष्टिः पापारण्य – दवानला ।
दौर्भाग्य – तूलवातुला जराध्वान्तरविप्रभा ।।

भाग्याब्धि – चन्द्रिका भक्त-चित्त-केकि-घनाघना ।
रोगपर्वत – दम्भोलि-र्मृत्युदारु-कुठारिका ।।

महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुर – निषूदनी ।।

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।।

स्वर्गापवर्गदा शुद्धा जपापुष्प – निभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरुपा प्रियव्रता ।।

दुराराध्या दुराधर्षा पाटली – कुसुम-प्रिया ।
महती मेरुनिलया मन्दार-कुसुम-प्रिया ।।

वीराराध्या विराड्रुपा विरजा विश्वतोमुखी ।
प्रत्यग् – रुपा पराकाशा प्राणदा प्राणरुपिणी ।।

मार्ताण्ड – भैरवाराध्या मन्त्रिणी-न्यस्त-राज्यधूः ।
त्रिपुरेशी जयत्सेना निस्रैगुण्या परापरा ।।

सत्यज्ञानान्द – रुपा सामरस्य – परायणा ।
कपर्दिनी कलामाला कामधु-क्काम-रुपिणी ।।

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।।

परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।
पाशहत्सा पाशहन्त्री परमन्त्र – विभेदनी ।।

मूर्तामूर्ता नित्यतृप्ता मुनिमानस – हंसिका ।
सत्यव्रता सत्यरुपा सर्वान्तर्यामिनी सती ।।

ब्रह्माणी ब्रह्मजननी बहुरुपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।।

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ – रुपिणी ।
विश्वृंखला विवित्तस्था वीरमाता वियत्सप्रसुः ।।

मुकुन्दा मक्तिनिलया मूलविग्रह-रुपिणी ।
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ।।

छन्दः सारा शास्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्ति – रुद्दामवैभवा वर्णरुपिणी ।।

जन्ममृत्यु – जरातप्त-जन-विश्रांति-दायिनी ।
सर्वोप्निष-दुद्घुष्टा शान्त्यतीत – कलात्मिका ।।

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पना – रहिता काष्ठाकान्ता कान्तार्ध – विग्रहा ।।

कार्यकारण – निर्मुक्ता कामकेलि – तरङ्गिता ।
कनत्कनक –ताटंक्का लीला-विग्रह-धारिणी ।।

अजा क्षयविर्निर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख – समाराध्या बहिर्मुख – सुदुर्लभा ।।

त्रयी त्रिवर्ग- निलया त्रिस्था त्रिपुर – मालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।।

संसारपङ्क – निमर्ग्र – समुद्धरण – पण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमान – स्वरुपिणी ।।

धर्माधारा धनाध्यक्षा धनधान्य – विवार्धिनी ।
विप्रप्रिया विप्ररुपा विश्वभ्रमण – कारिणी ।।

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरुपिणी ।
अयोनि –र्योनि-निलया कूटस्था कुलरुपिणी ।।

वीरगोष्ठी – प्रिया वीरा नैष्कर्म्या नादरुपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।।

तत्तवाधिका तत्वमयी त्तत्वमर्थ – स्वरुपिणी ।
सामगन – प्रिया सोम्या सदाशिव – कुटुम्बिनी ।।

सव्यापसव्य – मार्गस्था सर्वापद्धिनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।।

चैतन्यार्ध्य – समाराध्या चैतन्य-कुसुम-प्रिया ।
सदोदिता सदातुष्टा तरुणादित्य – पाटला ।।

दक्षिणा – दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।
कौलिनी - केवनर्घ्य – कैवल्य-पद-दायिनी ।।

स्तोत्र-प्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।
मन्स्विनी मानवती महेशी मंङ्ग्लाकृतिः ।।

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ।।

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ प्रिया पञ्चप्रेत-मञ्चाधिशायिनी ।।

पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।।

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।।

बन्धुक-कुसुम-प्रख्या बाला लीला-विनोदिनी ।
सुमङ्गली सुखकरी सवेषाढ्या सुवासिनी ।।

सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्ध-मानसा ।।
बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ।।

दशमुद्रा-समाराध्या त्रिपुराश्रीवशंक्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञान-ज्ञेय-स्वरुपिणी ।।

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाद्भुत- चारिता वाञ्छितार्थ – प्रदायिनी ।।

अभ्यासातिशय – ज्ञाता षडध्वातीत – रुपिणी ।
अव्याज-करुणा-मूर्ति-रज्ञान-ध्वान्त-दीपिका ।।

आबाल – गोप-विदिता सर्वानुल्लंघ्य-शासना ।
श्रीचक्रराज निलया श्रीमत्-त्रिपुरसुन्दरी ।।

श्री शिवा शिव –शक्त्यैक्य-रुपिणी ललिताम्बिका ।
एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ।।

।।इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य-संवादे
श्री ललितासहस्रनाम-स्तोत्रं सम्पूर्णम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.