Google Search

Wednesday, February 22, 2012

श्रीवेंक्कटेशमंगलाशासनम्


श्रियःकान्ताय कल्याणनिधये निधयेर्थिनाम् । श्रीवेंक्कटनिवासाय श्रीनिवासाय मंगळम् ।।
लक्ष्मीसविभ्रमालोक सुभ्रूविभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेंक्कटेशाय मंगळम् ।।
श्रीवेंक्कटाद्रिशृंगाग्र मंगलाभरणाङ्घ्रये ।
मंगळानां निवासाय श्रीनिवासाय मंगळम्
सर्वावयवसौन्दर्यसम्पदा सर्वचेतसाम् ।
सदा संमोहनायास्तु वेंक्कटेशाय मंगळम्
नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्वेक्कटेशाय मंगळम् ।।
स्वतस्सर्वविदे सर्वशक्तये सर्वशेषणे ।
सुलभाय सुशीलाय वेंक्कटेशाय मंगळम्
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्वाय वेंक्कटेशाय मंगळम्
अकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरुपाय वेंक्कटेशाय मंगलम्
प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्वेंक्कटेशाय मंगळम् ।।
दयामृततरङिण्यास्तरङैरिव शीतलैः ।
अपांङगैः सिञ्चते विश्वं वेंक्कटेशाय मंगळम् ।।
स्रग्भूषाम्वरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु वेंक्कटेशाय मंगळम् ।।
श्रीवैकुण्ठविरक्ताय स्वामीपुष्पकरिणीतटे ।
रमया रममाणाय वेंक्कटेशाय मंगळम्
श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मंगळम् ।।
मंगळशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैरचार्यैस्सत्कृतायास्तु मंगळम् ।।
।। इति श्रीवेंक्कटशमंगळाशासनम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.