Google Search

Wednesday, February 22, 2012

कालभैरवाष्टकम्


देवराज – सेव्यमान- पावनाङ्घ्रि – पंक्कजं
व्यालयज्ञसूत्रं – मिन्दुशेखरं कृपाकरम् ।
नारदादि – योगिवृन्द – वन्दितं दिगम्बरं
काशिकापुराधिनाथ – कालभैरवं भजे ।।

भानु कोटि –भास्वरं भवाब्धि – तारकं परं
नीलकण्ठ – मीप्सितार्थ- दायकं त्रिलोचनं ।
कालकालम्बुजाक्ष – मक्षशूल – मक्षरं
काशिकापुराधिनाथ कालभैरवं भजे ।।

शूलटंक्क – पाशदण्डपाणि – मादिकारणं
श्यामकाय – मादिदेव – मक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्ड – वप्रियं
काशिकापुराधिनाथ कालभैरवं भजे ।।

भुक्ति मुक्ति दायकं प्रशस्त – चारुविग्रहं ।
भक्तवत्सलं स्थितं समस्त लोक विग्रहम् ।
विनिक्वणमनोज्ञ – हेमकिंक्किणी – लत्सतिकटिं
काशिकापुराधिनाथ कालभैरवं भजे ।।

धर्मसेतु – पालकं त्वधर्म – मार्ग- नाशकं
कर्मपाश – मोचकं सुशर्मदायकं विभुम् ।
स्वर्ण- वर्ण शेषपाश – शोभिताङ्गमण्डलं
काशिकापुराधिनाथ कालभैरवं भजे ।।

रत्नपादुका – प्रभाविराम – पादयुग्मकम्
नित्यंद्वितीय – मिष्टदैवतम् निरञ्जनम् ।
मृत्यु – दर्प- नाशनं करालदंष्ट्र – मोक्षणं
काशिकापुराधिनाथ कालभैरवं भजे ।।

अट्टहास – भिन्नपद्य्म – जाण्डकोश संततिं
दृष्टिपात – नष्टपाप – जालमुग्र शासनम् ।
अष्टसिद्धिदायकं कपालमालिकन्धरम्
काशिकापुराधिनाथ कालभैरवं भजे ।।

भूतसंघ नायकं विशालकीर्ति दायकं
काशिवासलोक – पुण्यपाप – शोधकं विभुम् ।
नीतिमार्ग कोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथ कालभैरवं भजे ।।

कालभैरवाष्टकम् पठन्ति ये मनोहरं
ज्ञानमुक्ति – साधनं विचित्र पुण्य वर्धनम् ।
शोक – मोह – दैन्य – लोभ- कोप – ताप – नाशनम्
ते प्रयन्ति कालभैरवाङ्घ्रि – सन्निधिं ध्रुवम् ।।

।। इति श्रीमच्छंकराचार्यविरचितं कालभैरवाष्टकं सम्पूर्णम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.