Google Search

Tuesday, February 21, 2012

निर्वाणषट्कम् - (श्री शंकराचार्य कृतम्)


मनोबुद्धिहंक्कारचित्तानि नाहं
न च क्षोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योमभूमि न तेजो न वायु –
चिदानन्द रूपः शिवोहं शिवोहम् ।।

न च प्राणसंज्ञो न वै पञ्चवायु –
र्न वा सप्तधातुर्न वा पञ्चकोषाः ।
न वाक्यपाणिपादं न चोपस्थपायू
चिदानन्द रूपः शिवोहं शिवोहम् ।।

न मे रागद्वेषो न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्ष-
चिदानन्द रूपः शिवोहं शिवोहम् ।।

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहम् भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोहं शिवोहम् ।।

न मृत्युर्न शंक्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य-
चिदानन्द रूपः शिवोहं शिवोहम् ।।

अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चा संङ्गतं नैव मुक्तिर्न बन्धः
चिदानन्द रूपः शिवोहं शिवोहम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.