Google Search

Wednesday, February 22, 2012

श्रीरामचन्द्रस्तवः -(गोस्वामिश्रीतुलसीदास कृतम्)


उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम् ।
सर्वयस्करीं सीतां नतोहं रामवल्लभाम् ।।

यन्मायावशवर्तिविश्वमखिलं ब्रह्मादिदेवासुराः –
यत्सत्वादमृषेव भाति सकलं रज्जौ यथाहेर्भ्रमः ।
यत्पादः पल्वमेव भाति हि भवाम्भोधेस्तितीर्षावताम् -
वन्देहं तमशेषकारणपरं रामाख्यमीशंहरिम् ।।

प्रसन्नताम् या न गताभिषेकत –
स्तथा न मम्लौ वनवास दुःखतः ।
मुखाम्बुजश्री रघुनन्दनत्य मे -
सदास्तु सा मञ्जुलमंगळप्रदा ।।

नीलाम्बुजश्यामलकोमळांङ्ग –
सीतासमारोपितवामभागम् ।
प्राणौ महासायकचारुतापं
नमामि रामं रघुवंशनाथम् ।।

मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं –
वैराग्यम्बुजभास्करं त्वघहरं ध्वान्तापहं तापहम् ।
मोहाम्भोधरपुञ्जपाटनविधौ खे सम्भवं शंकरम् ।
ब्रह्मकुलकलंक्कशमनं श्रीरामभूपं प्रियम् ।।

सान्द्रानन्दपयौदसोभगतनुं पीताम्बरं सुन्दरम् –
पाणौ बाणशरासनम् कटिलशत्तूणीरभारं वरम् ।
राजीवायतलोचनं धृतजटाजूटेन संशोभितं –
सीतालक्ष्मणसंयुतं पथिगतम् रामभिरामं भजे ।।

कुन्देन्दीवर – सुन्दरावतिबलौ विज्ञान – धामावुभो –
शोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ ।
मायामानुषरूपिणौ रघुवरौ सद्धर्मवर्मौ हि तौ –
सीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ।।

ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्यवं श्रीमच्छम्भु-
मुखेन्दुसुन्दरवरे संशोभितं सर्वदा ।
संसारामय – भेषजं सुमधुरं श्रीजानकीजीवनं – धन्यास्ते
कृतिनः पिबन्ति सततं श्रीरामनामामृतम् ।।

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भु –
फणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् ।
रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं -
वन्देहं करुणाकरं रघुवरं भूपाल-चूडामणिम् ।।

केकीकण्ठाभनीलम् सुरवरविलसद्धिप्रपादाब्जचिह्मम् ।
शोभाढ्यं पीतवस्त्रं सरजिनयनं सर्वदा सुप्रसन्नम् ।
पाणौ नाराचचापम् कपिरनिकरयुतं बन्धुना सेव्यमानम् –
नौमीड्यम जानकीशं रघुवरमनिशं पुष्पकारुढरामम् ।।

आर्तानामार्तिहन्तारं भीतानां भयनाशनम् ।
द्विषितां कालदण्डं तं रामचन्द्रं नमाम्यहम् ।।
श्रीराघवं दशरथात्मजमप्रमेयम् – सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं – रामं निशाचर – विनाशकरं नमामि ।।

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे –
मध्ये पुष्पक आसने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभुञ्जनसुते तत्त्वं मुनिभयः परं -
व्याख्यान्तं भरतादिभिः परिवृतं रामम् भजे श्यामलम् ।।

नान्या स्पृहा रघुपते ह्रदयेस्मदीये –
सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुङ्गवः निर्भरा मे
कामादिदोषरहितं कुरू मानसं च ।।

आपदामपहरर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं भूयो भूयो नमाम्यहम् ।।
रामाय रामचन्द्राय रामभद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.