Google Search

Wednesday, February 22, 2012

Upanishad ।। नारायणोपनिषत् ।।


ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
ॐ अथ पुरुषो ह वै नारायणोकामयत् प्रजाः सृजयेति ।
नारायणात्प्राणो जायते ।
मनः सर्वेन्द्रयाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद-ब्रह्मा जायते ।
नारायणाद-रुद्रो जायते ।
नारायणान्दिद्रो जायते ।
नारायणात्प्रजापतयः प्रजायन्ते ।
नारायणाद्दवादशादित्या रुद्रा वसवस्सर्वाणि च छन्दागंसि ।
नारायणादेव समुत्पद्यन्ते ।
नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ।।
ॐ ।
अथ नित्यो नारायणः ।
ब्रह्मा नारायणः ।
शिवश्च नारायणः ।
शक्रश्च नारायणः ।
द्यावापृथिव्यौ च नारायणः ।
कालश्च नारायणः ।
दिशश्च नारायणः ।
ऊर्ध्वश्च नारायणः ।
अधश्च नारायणः ।
अन्तर्बहिश्च नारायणः ।
नारायण एवेदगं सर्वम् ।
यद्भूतं यञ्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः ।
न द्वितायोस्ति कश्चित् ।
य एवं वेद ।
स विष्णुरेव भवति स विष्णुरेव भवति।।
ओमित्यग्रे व्याहरेत् ।
नम इति पश्चात् ।
नारायणयेत्युपरिष्टात् ।
ओमित्येकाक्षरम् ।
नम इति द्वे अक्षरे ।
नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति ।
अनुपब्रुवस्सर्वमायुरेति ।
विन्दते प्राजापत्यगं रायस्पोषं गौपत्यम् ।
ततोमृतत्वमश्नुते ।
ततोमृतत्वमश्नुते इति ।
य एवं वेद ।।
प्रत्यागानन्द ब्रह्म पुरुषं प्रणवस्वरुपम् ।
अकार उकार मकार इति ।
तानेकधा समभरत्तदेतदोमिति।
यमुक्ता मुच्यते योगी जन्मसंसारबन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः ।
वैकुण्ठभुवनलोकं गमिष्यति ।
तदिदं परं पुण्डरिकं विज्ञानघनम् ।
तस्मात्तदिदावन्मात्रम् ।
ब्राह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनोम् ।
सर्वभूतस्थमेकं नारायणम् ।
कारणरुपकार परब्रह्मण्यो।
एतदथर्व शिरोयोधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
माध्यन्दिनमादित्याभिमुखोधीयानः पञ्चपातकोपातकात्प्रमुच्यते ।
सर्व वेद पारायण पुण्यं लभते ।
नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति ।
य एव वेद ।
इत्युपनिषत् ।।
ॐ शान्तिः शान्तिः शान्तिः।।

शान्ताकारं भुजगशयनं पद्य्मनाभं सुरेशं
विश्वाधारं गगनसदृश्यं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.