Google Search

Wednesday, February 22, 2012

Sanskrut Mantras of God


।। नक्षत्रसूक्तम् ।।



ॐ ।।
अग्रिर्नः पातु कृत्तिकाः ।
नक्षत्रं देवमिन्द्रियम् ।
इदमासां विचक्षणम् ।
हविरासं जुहोतन ।
यस्य भांति रस्मयो यस्य केतुवः ।
यस्येमा विश्वा भुवनानि सर्वा ।
स कृतिकाभिरभिसवसानः ।
अग्रिर्नो देवस्सुविते दधातु ।।

प्रजापते रोहिणीवेतु पत्नी ।
विश्वरूपा बृहती चित्रभानुः ।
सा नो यज्ञस्य सुविते दधातु ।
यथा जीवेम शरदस्सवीराः ।
रोहिणी देव्युदगात्पुरस्सतात् ।
विश्वा रूपाणि प्रतिमोदमाना ।
प्रजापतिगं हविषा वर्धयन्ती ।
प्रिया देवाना-मुपयातु यज्ञम् ।।

सोमो राजा मृगशीरषेण आगन्न् ।
शिवं नक्षत्रं प्रियमस्य धाम ।
आप्यायमानो बहुधा जनेषु ।
रेतः प्रजा यजमाने दधातु ।
यत्ते नक्षत्रं मृगशीरषमस्ति ।
प्रियगं राजन प्रियतमम प्रियाणाम् ।
तस्मै ते सोम हविषा विधेम ।
शन्न एधि द्धिपदे सं चतुष्पदे ।।

आर्द्रया रूद्रः प्रथमा न एति ।
श्रेष्ठो देवानां पतिरघ्नियानाम् ।
नक्षत्रमस्य हविषा विधेम् ।
मा नः प्रजागम् रीरिष्मोत वीरान् ।
हेती रुद्रस्य परिणो वृणक्तु ।
आर्द्रा नक्षत्रं जुषितागं हविर्नः ।
प्रमुञ्चमानौ दुरितानि विश्वा ।
अपाशगंसन्नुदतामरातिम् ।।

पुनर्नो देव्यदितिस्स्पृणोतु ।
पुनर्वसूनः पुनरेतां यज्ञम् ।
पुनर्नो देवा अभियन्तु सर्वे ।
पुनः पुनर्वो हविषा यजामः ।
एवा न देव्यदितिरनर्वा ।
विश्वस्य भर्त्री जगतः प्रतिष्ठा ।
पुनर्वसु हविषा वर्धयन्ती ।
प्रियं देवाना-मप्येतु पाथः ।।

बृहस्पतिः प्रथमं जायमानः ।
तिष्यं नक्षत्रमभि सम्बभूव ।
श्रेष्ठो देवानाम् पृतनासुजिष्णुः ।
दिशोनु सर्वा अभयन्नो अस्तु ।
तिष्यः पुरुस्तादुत मध्यतो नः ।
बृहस्पतिर्नः परिपातु पश्चात् ।
बाधेतान्द्रेषो अभयं कृणुताम् ।
सुवीर्यस्य पतयस्स्याम् ।।

इदगं सर्पेभ्यो हविरस्तु जुष्टम् ।
आश्रेषा येषामनुयन्ति चेतः ।
ये अन्तरिक्षं पृथिवीं क्षियन्ति ।
ते नस्सर्पासो हवमागमिष्ठाः ।
ये न रोचने सूर्यस्यापि सर्पाः ।
ये दिवं देवीमनुसञ्चरन्ति ।
येषामाश्रेषा अनुयन्ति कामम् ।
तेभ्यस्सर्षेभ्यो मधुमज्जुहोमि ।।

उपहूताः पितरो ये मघासु ।
मनोजवसस्सुकृतस्सुकृत्याः ।
ते नो नक्षत्रे हवमागमिष्ठाः ।
स्वधाभिर्यज्ञं प्रयन्तं जुषन्ताम् ।
ये अग्रिदग्धा येनिग्रिदग्धाः ।
येमुळ्ळोकं पितरः, क्षियन्ति ।
यागश्च विद्य्नयागं उ च न प्रविद्य्न ।
मघासु यज्ञगं सुकृतं जुषन्ताम् ।।

गवां पतिः फल्गुनीनामसि त्वम् ।
तदर्यमन् वरुणमित्र चारुं ।
तं त्वा वयगं सनितारगं सनीनाम् ।
जीवा जीवन्तमुप संवेशेम ।
येनेमा विश्वा भुवनानि सञ्जिता ।
यस्य देवा अनुसंयन्ति चेतः ।
अर्यमा राजाजरस्तु विष्मान् ।
फल्गुनीनामृषभो रोरवीति ।।

श्रेष्ठो देवानां भगवो भगासि ।
तत्वा विदुः फल्गुनीस्तस्य वित्तात् ।
अस्मभ्यं क्षत्रमजरगं सुवीर्यम् ।
गोमदश्रवदुपसन्नुदेह ।
भगोह दाता भग इत्प्रदाता ।
भगो देवीः फल्गुनीराविवेश ।
भगेस्येत्त प्रसवं गमेम् ।
यत्र देवैस्सधमादं मदेम ।।

आयातु देवस्स्यवितोपयातु ।
हिरण्येन सुवृता रथेन ।
वहन हत्गम् सुभगं विद्य्मनापसम् ।
प्रयच्छन्तं पपुरिं पुण्यमचछम् ।
हस्तः प्रयच्छ त्वमृतं वसीयः ।
दक्षिणेन प्रतीगृभ्णीन एनत् ।
दाता-रमद्य सविता विदेय ।
यो न हस्ताय प्रसुवाति यज्ञम् ।।

त्वष्टा नक्षत्रमभ्येति चित्राम् ।
सुभगं संसयुवतिगं राचमानाम् ।
निवेशयन्नमृतान्मत्याग्रश्च ।
रूपाणि पिगंसन भुवनानि विश्वा ।
तन्नत्वष्टा तदु चित्रा विचष्टाम् ।
तन्नक्षत्रं भूरिदा अस्तु महस्नम् ।
तन्नः प्रजां वीरवतीगं सुनोतु ।
गोभिर्नो अश्वैस्समनक्तु यज्ञम् ।।

वायुर्नक्षत्रमभ्येति निष्ट्याम् ।
तिग्मश्रृंगो वृषभो रोरुवाणः ।
समीरयन भुवना मातरिश्वा ।
अप द्वेषागंसि नुदतामरातीः ।
तन्नो वायुस्सतदु निष्ट्या श्रृणोतु ।
तन्नक्षत्र भूरिदा अस्तु मह्यम् ।
तन्नो देवासु अनुजानन्तु कामम् ।
यथा तरेम दूरतानि विश्वा ।।

दूरमसमच्छत्रवो यन्तु भीताः।
तदिन्द्राग्री कृणुतां तद्विशाखे ।
तन्नो देवा अनुमदन्तु यज्ञम् ।
पश्चातपुरस्तादभयन्नो अस्तु ।
नक्षत्राणाधिपत्नी विशाखे ।
श्रेष्ठाविन्दाग्री भुवनस्य गोपौ ।
विश्शत्रूनपबाधमानौ ।
अपक्षुधन्नुदतामरातिम् ।।

पूर्णापश्चादुत पूर्णा पुरस्दात् ।
उन्मध्यतः पौर्णमासी जिगाय ।
तस्यां देवा अधिसवसंतः ।
उत्तमे नाक इह मादयन्ताम् ।
पृथ्वी सुवर्चा युवतिः सजोषाः ।
पौर्णमास्युदगाच्छोभमाना ।
आप्यायन्ती दुरतानि विश्वा ।
ऊरूं दुहां यजमानाय यज्ञम् ।।

ऋद्वस्यामं हव्यैर्नमसोपसद्य ।
मित्रं देवं मित्रधेयं नो अस्तु ।
अनूराधान्, हविषा वर्धयन्तः ।
शतं जीवेम् शरदः सवीराः ।
चित्रं नक्षत्रमुदगात्पुरस्तात् ।
अनूराधा स इति यद्वदन्ति ।
तन्मित्र एति पाथिभिर्देवयानैः ।
हिरण्ययै-विततै-रन्तरिक्षे ।।

इन्द्रो ज्येष्ठामनु नक्षत्रमेति ।
यस्मिन् वृत्र वृत्र तूर्ये ततार ।
तस्मिन्वय-ममृतं दुहानाः ।
क्षुधन्तरेम् दुरितिं दुरिष्टम् ।
पुरंदरायम् वृषभाय घृष्णवे ।
अषाढाय सहमानाय मीढूषे ।
इन्द्राय ज्येष्ठा मधुमद्दुहाना ।
उरुं कृणोतु यजमानाय लोकम् ।।

मूलं प्रजां वीरवतीं विदेय ।
पराच्येतु निरऋतिः पराचा ।
गोभिर्नक्षत्रं पशुभिस्समक्तम् ।
अहरभूयाद्यजमानाय मह्यम् ।
अहर्नो अद्य सुविते दधातु ।
मूलं नक्षत्रमिति यद्धदन्ति ।
पराचीं वाचा निरऋतिं नुदामि ।
शिवं प्रजायै शिवमस्तु मह्यम् ।।

या दिव्या आपः पयसा सम्बभूवुः ।
या अन्तिरिक्षः उत्त पाथीर्वियाः ।
यासा –मषाढा अनुयन्ति कामाम् ।
ता न आपः शग्गस्योना भवन्तु ।
याश्व कूप्या याश्व नाद्यास्समुद्रियाः ।
याश्च वैशन्तीरुत प्रासचीर्याः ।
यासामषाढा मधुं भक्षयन्ति।
ता न आपः शग्ग् स्योना भवन्तु ।।

तन्नो विश्वे उप्प श्रृण्वन्तु देवाः ।
तदषाढा अभिसयन्तु यज्ञम् ।
तन्नक्षत्रम् प्रथतां पशुभ्यः
कृषिर्वृष्टृयर्जमानाय कल्पताम् ।
शुभ्राः कन्या युवतवस्सुपेशसः ।
कर्मकृत-स्सुकृतो वीर्यावतीः ।
विश्वान देवान्, हविषा वर्धयन्तीः ।
अषाढाः काममुपयान्तु यज्ञम् ।।

यस्मिन् ब्रह्म्याभ्यजयत्सर्वेमेतत् ।
अमूञ्च लोक-मिदमूच सर्वम् ।
तन्नो नक्षत्रृमभिजिद्विजित्यं ।
य़ श्रियं दधात्वह्रणीयाम् ।
उभौ लोकौ ब्रह्माणा सञ्चितेमो ।
तन्नो नक्षत्रमभिजिद्विचष्टाम् ।
तस्मिनवं पृतनास्सञ्जेयेम् ।
तन्नो देवासो अनुजानन्तु कामम् ।।

श्रृण्वन्ति श्रोणा-ममृतस्य गोपाम् ।
पुण्यामस्या उपश्रृणोमि वाचम् ।
महीं देवीं विष्णुपत्नी-मजूर्याम् ।
प्रतीची मेनागं हविषा यजामः ।
त्रेधा विष्णुं-रुरुगायो विचक्रमे ।
महीं दिवं पृथ्वी-मन्तरिक्षम् ।
तच्छ्रोणैतिश्रव-इच्छमाना ।
पुण्यग्ग् श्लोकं यजमानाय कृण्वती ।।

अष्टौ देवा वसवस्सोम्यासः ।
चतस्रो देवी-रतराः श्रविष्ठाः ।
ते यज्ञं पान्तु रजसः पुरस्तात् ।
संवत्सरीणं-ममृतग्गं स्वस्ति ।
यज्ञं नः पान्तु वसवः पुरस्तात् ।
दक्षिणतोभियन्तु श्रविष्ठाः ।
पुण्यन्नक्षत्रमभि संविशाम ।
मा नो अराति-रघशगंसागन्न ।।

क्षत्रस्य राजा वरुणोधिराजः ।
नक्षत्राणागं शतभिषग्वसिष्ठः ।
तौ देवेभ्यः कृणुतो दीर्घमायुः ।
शतगं सहस्रा भेषजानि धत्तः ।
यज्ञन्नो राजा वरुण उपयातु ।
तन्नो विश्वे अभि संयन्तु देवाः ।
तन्नो नक्षत्रगं शतभिषग्जुषाणम् ।
दीर्घमायुः प्रतिरद्भेषजानि ।।

अज एक पादु दगात्पुरस्तात् ।
विश्वा भूता प्रति मोदमानः ।
तस्य देवाः प्रसवं यन्ति सर्वे ।
प्रोष्ठपदासो अमृतस्य गोपाः ।
विभ्राजमानस्यमिधा न उग्रः ।
न्तरिक्षमरुहदगान्धाम् ।
तगं सूर्य- देव-मजमेकपादम् ।
प्रोष्ठपदासो अनुयन्ति सर्वे ।।

अहिर्बुधिन्यः प्रथमा न एति ।
श्रेष्ठो देवानामुत मानुषाणाम् ।
तं ब्राह्मणास्सोमपास्सोभ्यासः ।
प्रोष्ठपदासो अभिरक्षंन्ति सर्वे ।
चत्वार एकमभि कर्म देवाः ।
प्रोष्ठपदा स इति यान्, वदन्ति ।
ते बुध्नियं परिषद्यग्गं स्तुवन्तः ।
अहिगं रक्षन्ति नमसोपसद्यं ।।

पूषा रेवत्यन्वेति पन्थाम् ।
पुष्टिपती पशुपा वाजवस्यत्यौ ।
इमानि हव्या प्रयता जुषाणा ।
सुगैर्नो यानैरुपयताम् यज्ञम् ।
क्षुद्रान पशून रक्षतु रेवती नः ।
गावो नो अश्र्वागं अन्वेतु पूषा ।
अन्नगं रक्षन्तौ बहुधा विरुपम् ।
वाजगम् सनुतां यजमानाय यज्ञम् ।।

तदश्विनावश्वयुजोपयाताम् ।
शुभङ्गमिष्ठौ सुयमेभिरश्वैः ।
स्वं नक्षत्रगं हविषा यजन्तौ ।
मध्वासम्पृक्तौ यजुषा समक्तौ ।
यौ देवानां भिषजौ हव्यवाहौ ।
विश्वस्य दूता-वमृतस्य गोपौ ।
तौ नक्षत्रं जुजुषाणोपयाताम् ।
नमोभिभ्याम् कुणुमोश्वयुग्भ्याम् ।।

अप पाप्मानं भरणीर्भरन्तु ।
तद्यमो राजा भगवान् विचष्टाम् ।
लोकस्य राजा महतो महान्, हि ।
सुगं नः पन्थामभयम् कृणोतु ।
यस्मिन्नक्षत्रे यम एति राजा ।
यस्मिन्नेन-मभ्यषिचन्त देवाः ।
तदस्य चित्रगं हविषा यजाम ।
अप पाप्मानं भरणीर्भरन्तु ।।

निवेशनी सङ्गमनी वसूना
विश्वा रुपाणि वसून्यावेशयन्ती ।
सहस्र-पोषगं सुभगा रराणा
सा न आगन्वर्चसा संविदाना ।
यत्ते देवा अदधुर्भागधेयममावास्ये
संवसन्तो महित्वा ।
सा नो यज्ञं पिपृहि विश्ववारे
रयिन्नो धेहि सुभगे सुवीरम् ।।

।। ॐ शान्तिः शान्तिः शान्तिः ।।

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.