Google Search

Wednesday, February 22, 2012

कृष्णाष्टकम् -(श्री शंकराचार्य कृतम् )


श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।
गदी शंङ्खी चक्री विमलवनमाली स्थिररुचिः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ निःशेषं योवति निजसुखांशेन मधुहा ।
लये सर्वं स्वस्मिन् हरित कलया यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

असूनायम्यादो यमनियममुख्यैः सुकरणै-
र्निरुद्ध्येयं चित्तं ह्रदि विलयमानीय सकलम् ।
यमीड्यम् पश्यन्ति प्रवरमतयो मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

पृथिव्यां तिष्ठन्ति यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

महेन्द्रदादिर्देवो जयति दितिजान् यस्य बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।
बलारातेर्गर्व परिहरति योसो विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

बिना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
बिना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

नरातङ्कोट्टक्कः शरणशरण्यो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योर्जुनसखः ।
स्वयम्भूर्भतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदा लोकस्वामी प्रकटितवपुः सेतुधृजगजः ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.