Google Search

Tuesday, February 21, 2012

महालक्ष्म्यष्टकम्


(पद्य्मपुराणम्)

नमस्तेस्तु महामाये श्रीपीठे सूरपूजिते ।
शंङ्खचक्रगदाहस्ते महालक्ष्मि नमोस्तु ते ।।

नमस्ते गरुडारुढे कोलासुर भयंङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोस्तु ते ।।

सर्वज्ञ सर्ववरदे सर्वदुष्टभयंङ्करि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोस्तु ते ।।

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायनी ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोस्तु ते ।।

आद्यन्तरहिते देवि आद्यशक्ति महेश्वरी ।
योगजे योगसम्भूते देवि महालक्ष्मि नमोस्तु ते ।।

स्थूळसूक्ष्ममहारौद्रे महाशक्ति महोदरे ।
महापाप हरे देवि महालक्ष्मि नमोस्तु ते ।।

पद्य्मासनस्थिते देवि परब्रह्मरुपिणि ।
परमेशि जगन्मातर्म देवि महालक्ष्मि नमोस्तु ते ।।

श्र्वेताम्बरे देवि नानाळंक्कारभूषिते ।
जगतस्थिते जगन्मातर्म देवि महालक्ष्मि नमोस्तु ते ।।

महालक्ष्म्यष्टकस्तोत्रं यः पठेद् भक्तिमान्नरः ।
सर्वसिद्धिवाप्नोति राज्यं प्राप्नोति सर्वदा ।।

एककाले पठेनित्यम् महापापविनाशनम् ।
द्विकाले यः पठेन्नित्यं धनधान्यसमन्वितः ।।

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.