Google Search

Tuesday, February 21, 2012

श्रीसरस्वतीस्तोत्रम्


या कुन्देन्दुतुषारहारधवला या शुभ्रवसन्विता
या वीणावर दण्डमण्डित करा या श्वेतपद्य्मासना ।

या ब्रह्माच्युतशंक्कर प्रभृतिभिर्देवैः सदा पूजिता ।
सा मां पातु सरस्वती भगवती निःशेषाजाड्यापहा ।

आशासु राशिभवदङ्गवळी भासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दतिशारदेन्दुं वन्देरविन्दासनसुन्दरित्वाम् ।।

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ।।

सरस्वतीं च तां नौमि वागधिष्टातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ।।

पातु नो निकषग्रावा मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ।।

शुक्ळां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं ।
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां च दद्यतीं पद्य्मासने संस्थितां –
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदाम् शारदाम् ।।

वीणाधरे विपुळमंङ्गलदानशीले भक्तार्तिनाशिनी विरिञ्जिहरीशवन्द्ये ।
कीर्तिप्रदेखिलमनोरथदे महार्हे – विद्याप्रदायिनी सरस्वती नौमि नित्यम् ।।

श्वेताब्जपूर्णविमलासनसंस्थिते हे – श्वेताम्बरावृतमनोहरमञ्जुगात्रे ।
उद्यन्मनोज्ञसितपंक्कजमञ्जुळास्ये विद्याप्रदायिनी सरस्वती नौमि नित्यम् ।।

मातस्त्वदीयपदपंक्कजभक्तियुक्ता – ये त्वां भजन्ति निखिलनपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण – भूवह्निवायुगगनाम्बुविनिर्मितेन ।।

मोहान्धकारभरिते ह्रदये मदीये – मातः सदैव कुरु वासुमदारभावे ।
स्वीयाखिलावीयवनिर्मलसुप्राभिः – शीघ्रं विनाशय मनोगतमन्धकारम् ।।

ब्रह्मा जगत् सृजेति पालयतीन्दिरेशः – शम्भुर्विनाशयति देवि तव प्रभावैः ।
न स्यात्कृपा यदि तव प्रकट प्रभावे – न स्युः कथञ्जिदपि ते निजकार्यदक्षाः ।।

ळक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टाभिर्मा सरस्वती ।।

सरस्वत्यै नमो नित्यं भद्रकालै नमो नमः ।
वेदवेदान्त – वेदाङ्गविद्यास्थानेभ्य एव च ।।

सरस्वति महाभागे विद्ये कमललोचने ।
विद्यारुपे विशालाक्षि विद्यां देहि नमोस्तु ते ।।

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरी ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.