Google Search

Wednesday, February 22, 2012

श्रीजगद्धात्रीस्तोत्रम् (श्रीजगद्धात्री कल्पः)


आधारभूते चाधये धृतिरुपे धुरन्धरे ।
ध्रुवे ध्रुव पदे धीरे जगद्धात्रि नमोस्तु ते ।।

शवाकारे शक्तिरुपे शक्तिस्थे शक्तिविग्रहे ।
शाक्ताचारप्रिये देवी जगद्धात्रि नमोस्तु ते ।।

सूक्ष्मातिसूक्ष्मरुपे च प्राणापानादिरुपणि ।
भावाभावस्वरुपे च जगद्धात्रि नमोस्तु ते ।।

कालादिरुपे कालेशे कालाकालविभेदिनि ।
सर्वस्वरुपे सर्वज्ञे जगद्धात्रि नमोस्तु ते ।।

महाविघ्ने महोत्साहे महामाये वरप्रदे ।
प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोस्तु ते ।।

अगम्ये जगतामाद्ये माहेश्वरि वराङ्गने ।
अशेषरुपे रुपस्थे जगद्धात्रि नमोस्तु ते ।।

द्विसप्तकोटिमंत्राणां शक्तिरुपे सनातनि ।
सर्वशक्तिस्वरुपे च जगद्धात्रि नमोस्तु ते ।।

तीर्थयज्ञतपोदानयोगसारे जगन्मयि ।
त्वमेव सर्व सर्वस्थे जगद्धात्रि नमोस्तु ते ।।

दयारुपे दयादृष्टे दयाद्रे दुःखमोचनि ।
सर्वापत्तारिके दुर्गे जगद्धात्रि नमोस्तु ते ।।

अगम्यधामधामस्थे महायोगीसह्रत्पुरे ।
अमेयभावकूटस्थे जगद्धात्रि नमोस्तु ते ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.