Google Search

Tuesday, February 21, 2012

कनकधारास्तोत्रम्


(श्री शंकराचार्य कृतम् )

अंङ्ग हरे पुलक – भूषणमाश्रयन्ती । भृगांगनेव मुकुलाभरणं तमालं ।
अंङ्गिकृताखिल- विभूतिरपांङग्लीला । मांग्ल्यदास्तु मम मंगळदेवतायः ।।

मुग्धा मुहुर्विधती वदहे मुरारेः । प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृश्योर्मधुकरीव महोत्पले या । सा मे श्रिंय दिशतु सागरस्भवायाः ।।

विश्र्वामरेन्द्र – पदविभ्रदानदक्षमानन्द – हेतुरधिकं मधुविद्विषोपि ।
ईशन्निषीदतु मयि क्षणमीक्षणार्धमिन्दीवरोदर – सहोदर – मिन्दीरायाः ।।

आमिलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दमनिमेष – मनङ्गतन्त्रम् ।
आकेकरस्थितनीनिकपक्ष्मनेत्रम् भूत्यै भवेन्मम भुजंगशयांगनायाः ।।

बाह्रन्तरे मुरजितःश्रितकौस्तुभे या । हारवलीव हारिनीलमयी विभाति ।
कामप्रदा भगवतोपि कटाक्षमाला । कल्याणमावहतु मे कमलालयायाः ।।

कालाम्बुदालि ललितारसि कैटभारेः । धाराधरे स्फुरति या तडिदङ्नेव ।
मातुस्समस्तजगतां महनीय मूर्तिः । भद्राणि मे दिशतु भार्गवनन्दनायाः ।।

प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्माङ्ल्यभाजि मधुमाथिनि मन्थेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धम् । मन्दालसं च मकराकर – कन्यकायाः ।।

द्द्याद्दयानुपवनो द्रविणाम्बुधारा मस्मिन्नकिञ्जन विहङ्शिशौ विष्णवे ।
दुष्कर्मघर्ममपनीय चिराय दूरम् । नारायणप्रणयिनौ नयनाम्बुवाहः ।।

इष्टा विशिष्टमतपि नरा यया द्राक् । दृष्टास्रिविष्टपपदं सुलभं भजन्ते ।
दृष्टिः प्रह्रष्टकमलोदर – दीप्तिरिष्टाम् । पुष्टिं कृषीष्ट मम पुष्कर – विष्ठरायाः ।।

गीर्देवतेति गरुडध्वजसुन्दरीति । शाकम्भरीति शशिशेखर वल्लभेति ।
सृष्टिस्थितिप्रलय – केलिषु संस्थितायै । तस्यै नमस्रिभुवनैकगुरोस्तरुण्यै ।।

श्रुत्यै नमोस्तु शुभकर्मफलप्रसूत्यै । रत्यै नमोस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमोस्तु शतपत्रनिकेतनायै । पुष्ट्यै नमोस्तु पुरुषोत्तम – वल्लभायै ।।

नमोस्तु नालीक निभाननायै । नमोस्तु दुग्धोदधि जन्मभूम्यै ।
नमोस्तु सोमामृतसोदराय । नमोस्तु नारायण- वल्लभायै ।।

नमोस्तु हेमाम्बुजपीठकायै । नमोस्तु भूमण्डलनायिकायै ।
नमोस्तु देवादि दयापरायै । नमोस्तु शार्ङ्ग्युधवल्लभायै ।।

नमोस्तु देव्यै भृगनन्दनायै । नमोस्तु विष्णोरुरसि स्थितायै ।
नमोस्तु लक्ष्म्यै कमलालयायै । नमोस्तु दामोदर – वल्लभायै ।।

नमोस्तु कान्त्यै कमलेक्षणायै । नमोस्तु भूत्यै भुवन – प्रसूत्यै ।
नमोस्तु देवादिर्भिचितायै । नमोस्तु नन्दात्मज वल्लभायै ।।

सम्पत्कराणि सकलेन्द्रियनन्दनानि । साम्राज्यदान – निरतानि सरोरुहाक्षि ।
त्वद्धन्दनानि दुरिताहरणोद्यतानि । मामेव मातरनिशं कलयन्तु मने ।।

यत्कटाक्ष – समुपासनाविधिः । सेवकस्य सकलार्थ सम्पदः ।
सन्तनोति वचनाङ्गमानसैः । त्वां मुरादिह्रदयेश्वरीं भजे ।।

सरसिजनलये सरोजहस्ते । धवलतमांशुकगन्धमाल्य – शोभे ।
भगवति हरवल्लभे मनोज्ञे । त्रिभुवनतकरि प्रसीद मह्यम् ।।

दिग्घितस्तिभिः कनककुम्भमुखावसृष्टस्वरर्वाहिनी – विमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमिशेषालोकादिनाथ – गृहणी – ममताब्धीपुत्रीम् ।।

कमले कमलाक्षवल्लभे त्वं । करुणापूर तरङ्गिते – रपाङ्गैः ।
अवलोकय मामकिंचनानाम् । प्रथमं पात्रमकृत्रिमन्दयायाः ।।

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहम् । त्रयीमयीं त्रिभुवनामातरंरमाम् ।
गुणाधिका गुरुतर भाग्यभाजिनो । भवन्ति ते भुवि बुधभाविताशयाः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.